top of page

SANSKRIT DICTIONORY

MEANING OF EVERY SANSKRIT WORD :प्रत्येक संस्कृत शब्द का अर्थ :

Ayurveda Oasis is proud to announce the launch of a Sanskrit dictionary on its website. The dictionary is designed to help Sanskrit learners understand the meanings of words and the various ways they can be used. Sanskrit is an ancient language that is translated into English from a variety of sources, making it difficult to translate the meanings into English. The dictionary will be a useful tool for those learning Sanskrit as it will provide them with the meanings of words and phrases that are often layered with meanings. The dictionary will be available online and will include tools for Sanskrit processing, including dictionary search, morphology generation and analysis, segmentation, tagging, and parsing. The dictionary will be a work in progress and will be updated regularly to include more words and phrases.

CLICK HERE   TO 

Colorful Books

SANSKRIT
DICTIONARY

आयुर्वेद ओएसिसः स्वस्य जालपुटे संस्कृतकोशस्य प्रारम्भं घोषयन् गौरवम् अनुभवति। संस्कृतशिक्षकाणां शब्दार्थान्, तेषां प्रयोगस्य विविधमार्गान् च अवगन्तुं साहाय्यार्थं शब्दकोशः निर्मितः अस्ति । संस्कृतं प्राचीनभाषा अस्ति, या विविधस्रोतात् आङ्ग्लभाषायां अनुवादिता भवति, अतः अर्थानां आङ्ग्लभाषायाम् अनुवादः कठिनः भवति । संस्कृतशिक्षकाणां कृते शब्दकोशः उपयोगी साधनं भविष्यति यतः तेभ्यः प्रायः अर्थैः स्तरितशब्दानां वाक्यानां च अर्थान् प्रदास्यति। शब्दकोशः अन्तर्जालद्वारा उपलभ्यते, तत्र संस्कृतसंसाधनस्य साधनानि सन्ति, यथा शब्दकोशसन्धानं, रूपविज्ञानजननं विश्लेषणं च, विभाजनं, टैगिंग्, पार्सिंग् च। शब्दकोशः प्रगतिशीलः कार्यः भविष्यति, अधिकशब्दाः वाक्यानि च समाविष्टुं नियमितरूपेण अद्यतनं भविष्यति।

bottom of page